Śrīkoṣa
Chapter 53

Verse 53.143

मोहेन राज्यराष्ट्राणां महान् दोषो भविष्यति।
तस्मात् सर्वप्रयत्नेन कार्यं त्वच्छिष्यवंशजैः।। 53.143 ।।