Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 53
Verse 53.145
Previous
Next
Original
इदं शास्त्रं मयावाप्तं बहुकालं तपस्यता।
अत एतदभक्ताय श्रद्धाहीनाय वै क्वचित्।। 53.145 ।।
Previous Verse
Next Verse