Śrīkoṣa
Chapter 53

Verse 53.146

असूयवे कर्मठाय न वक्तव्यं मुनीश्वराः।
साधुभ्यो विष्णुभक्तेभ्यः पञ्चकालेभ्य एव च।। 53.146 ।।