Śrīkoṣa
Chapter 53

Verse 53.150

तेऽपि स्वार्थे परार्थे च भवेयुरधिकारिणः।
वेदशिराः-
किं स्वार्थं च परार्थं किं वदस्व वदतां वर।। 53.150 ।।