Śrīkoṣa
Chapter 53

Verse 53.153

उत्कृष्टः परशब्दोऽयमर्थो मोक्षादिलक्षणः।
यस्मात् स लभ्यते सोऽयं परार्थः परिकीर्तितः।। 53.153 ।।