Śrīkoṣa
Chapter 53

Verse 53.155

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्राद्यैः स्वस्वसद्मनि।
स्थापितो देवदेवस्तु स्वार्थ इत्यभिधीयते।। 53.155 ।।