Śrīkoṣa
Chapter 53

Verse 53.158

आत्मानं ब्रह्मरन्ध्रेण निर्गमय्य तनुं त्यजन्।
अर्चिरादिगतिं प्राप्य वैकुण्ठं पदमाप्तवान्।। 53.158 ।।