Śrīkoṣa
Chapter 10

Verse 10.18

स्वर्णादिकीलैः पट्टैश्च सर्वतो बन्धयेद्रमे।
स्वर्णादिक्षुद्रघण्टाश्च नीरन्ध्रेण च योजयेत्।। 10.18 ।।