Śrīkoṣa
Chapter 10

Verse 10.21

सर्वोपकरणैर्युक्तं सर्वलक्षणसंमितम्।
सर्वतोऽष्टौ विमानस्य दिशि कुण्डान् प्रकल्पयेत्।। 10.21 ।।