Śrīkoṣa
Chapter 2

Verse 2.3

कर्माणि जन्तून् विश्वेश न त्यजन्ति कदाचन।
जन्तवोऽपि च कर्माणि प्रकृतिं प्राप्य नित्यशः।। 2.3 ।।