Śrīkoṣa
Chapter 10

Verse 10.25

अधिवासं रहस्येऽन्ये मण्डपे कल्पयेत् पुरा।
स्तूपिभिः सह शास्त्रोक्तविधानेन विचक्षणः।। 10.25 ।।