Śrīkoṣa
Chapter 10

Verse 10.28

तत्र प्राक्ताडनादीनि क्षालनादीनि कारयेत्।
ततो बिम्बस्तूपिकां तां नयेदूर्ध्वं स साधकः।। 10.28 ।।