Śrīkoṣa
Chapter 10

Verse 10.31

हृदाद्यं त्वनिरुद्धेन मूलमन्त्रेण देशिकः।
तत्राद्यमनुसंधाय ह्येकं कृत्वा परान्वितम्।। 10.31 ।।