Śrīkoṣa
Chapter 10

Verse 10.34

[प्रतिष्ठाविधिवत् पूर्वं संभारानर्पयेत् क्रमात्।]
छायाधिवसनं कुर्यात् कटाहादिषु वै रमे।। 10.34 ।।