Śrīkoṣa
Chapter 10

Verse 10.37

तत्तत्स्थानेषु देवानां पूजनं कलशेष्वपि।
मण्डले च क्रमेणैव पूजनीया वरानने।। 10.37 ।।