Śrīkoṣa
Chapter 10

Verse 10.53

आरुह्य च विमानाग्रात् सर्वतः प्रोक्षयेद्रमे।
सुधामयादिबिम्बानां बृहत्या शिलयापि वा।। 10.53 ।।