Śrīkoṣa
Chapter 10

Verse 10.54

कृतानामपि बिम्बानां पिण्डिकायां पुरा रमे।
रत्नलोहादिविन्यासं शिल्पिभिः कारयेत्ततः।। 10.54 ।।