Śrīkoṣa
Chapter 10

Verse 10.56

प्रासादस्य प्रतिष्ठेत्थं समासात् कथिता मया।
मण्डपानां च सालानां गोपुराणां तथैव च।। 10.56 ।।