Śrīkoṣa
Chapter 10

Verse 10.57

शाखानां च कवाटानां प्रतिष्ठाविधिरुच्यते।
मण्डपं प्रथमादीनामास्थानान्तं तथैव च।। 10.57 ।।