Śrīkoṣa
Chapter 10

Verse 10.59

कृत्वा पर्यग्निकरणं धूपयेत् सर्वतो दिशम्।
पञ्चगव्येन संशोध्य प्रोक्षयेत् पुण्यवारिणा।। 10.59 ।।