Śrīkoṣa
Chapter 10

Verse 10.61

कुम्भानां स्थापनं कुर्यात् तेष्वावाह्य हरिं यजेत्।
शाखाकवाटयोः किंचिद् विशेषः कथ्यतेऽधुना।। 10.61 ।।