Śrīkoṣa
Chapter 10

Verse 10.62

जलैः शाखाकवाटानि पञ्चोपनिषदा गुरुः।
क्षालयेद् गन्धमाल्याद्यैरलंकुर्याच्च वस्त्रतः।। 10.62 ।।