Śrīkoṣa
Chapter 10

Verse 10.64

शाखासमीपरन्ध्रेषु कवाटानिधापयेत्।
शाखायां दक्षिणस्थायां ब्रह्माणं तूत्तरे भवम्।। 10.64 ।।