Śrīkoṣa
Chapter 10

Verse 10.67

कुञ्चिकायां कवाटस्य संस्थाप्यो विश्वभावनः।
एतान् कुम्भजले पूज्य तत्तत्स्थानेषु वै रमे।। 10.67 ।।