Śrīkoṣa
Chapter 10

Verse 10.68

आवाह्य च कवाटेषु प्रोक्षयेन्मूलविद्यया।
एवं भगवतो विष्णोः सौधं गोपुरसंयुतम्।। 10.68 ।।