Śrīkoṣa
Chapter 10

Verse 10.69

कारयित्वा शिल्पिवर्गैः प्रतिष्ठाप्य यथाविधि।
यजमानस्याभिमते कल्पयेन्मूलकौतुकम्।। 10.69 ।।