Śrīkoṣa
Chapter 11

Verse 11.6

पूर्वपश्चिमतो बिम्बं न हीनं निर्मितं यदि।
तत्पूर्णं बिम्बमित्याहुः पूर्वभागं तु यत्र वै।। 11.6 ।।