Śrīkoṣa
Chapter 11

Verse 11.12

आचार्यः प्रथमं गत्वा बिम्बयोग्यां शिलां रमे।
सम्यक् परीक्ष्य चागत्य यजमानाय वेदयेत्।। 11.12 ।।