Śrīkoṣa
Chapter 11

Verse 11.17

मध्ये तु परमात्मानं करके च सुदर्शनम्।
इन्द्रादीनुपकुम्भेषु प्रापणान्तं समर्चयेत्।। 11.17 ।।