Śrīkoṣa
Chapter 11

Verse 11.18

समित्सर्पिः पुष्फलैर्दलैः पञ्चभिरप्यथ।
मूलमन्त्रेण जुहुयात् पृथगष्टोत्तरं शतम्।। 11.18 ।।