Śrīkoṣa
Chapter 11

Verse 11.19

चरुणापि नृसूक्तेन जुहुयात् षोडशाहुतीः।
वनदेवान् पर्वतांश्च गण्डशैलांस्तटानपि।। 11.19 ।।