Śrīkoṣa
Chapter 11

Verse 11.23

दध्यन्नं रजनीचूर्णयुक्तं लाजानपूपिकाम्।
पयोदधिघृतं रम्भाशलाटूंश्चरुणा सह।। 11.23 ।।