Śrīkoṣa
Chapter 11

Verse 11.24

दद्याच्च सर्वभूतेभ्यो बलिदानं तु देशिकः।
सुमुहूर्ते शिलां वीक्ष्य सिद्धार्थांश्चक्रविद्यया।। 11.24 ।।