Śrīkoṣa
Chapter 11

Verse 11.27

बिम्बस्यानुगुणं कुर्यात् सूत्रपातं शिलाभुवि।
बिम्बं शीतलया कुर्यान्न तूष्णशिलया क्वचित्।। 11.27 ।।