Śrīkoṣa
Chapter 11

Verse 11.30

शिलामेवं परीक्ष्याथ रथकारैस्तु भेदयेत्।
सा शिला निपतेद् भूम्यां न भवेद् बिम्बसाधने।। 11.30 ।।