Śrīkoṣa
Chapter 11

Verse 11.31

मध्ये स्थितापि वा ग्राह्या तामुद्धृत्य गुरुः शिलाम्।
महाकुम्भजलैः प्रोक्ष्य ततः करकवारिणा।। 11.31 ।।