Śrīkoṣa
Chapter 11

Verse 11.32

परिषिच्य प्रतिकृतिं शिल्पिभिः कारयेद् गुरुः।
देवीनां च श्रियादीनां निर्माणे स्त्रीशिला वरा।। 11.32 ।।