Śrīkoṣa
Chapter 11

Verse 11.34

मध्यकुम्भे श्रियं देवीं परितः कलशेषु च।
वागीश्वरीं क्रियां कीर्तिं लक्ष्मीं सृष्टिमतः पराम्।। 11.34 ।।