Śrīkoṣa
Chapter 11

Verse 11.36

इतरा अपि चावाह्य वागीशाद्या यथाक्रमम्।
ब्रह्मादिकल्पने देवि घटस्थापनकर्मणि।। 11.36 ।।