Śrīkoṣa
Chapter 11

Verse 11.40

दारुसग्रहणं कुर्याद् वृश्चिकादित्रिमासके।
वृश्चिकाद्यष्टमासेषु अगरुश्चन्दनोऽथवा।। 11.40 ।।