Śrīkoṣa
Chapter 11

Verse 11.55

कुर्याद् बहिर्वने यद्वा सर्वं तद्वद्यथाविधि।
बिम्बमत्यद्भुताकारं शिलया द्रुमेण वा।। 11.55 ।।