Śrīkoṣa
Chapter 12

Verse 12.5

आसीनं वा शयानं वा स्थितं यानगतं तु वा।
त्रिविक्रमं विश्वरूपं कल्पयेयुर्यथाविधि।। 12.5 ।।