Śrīkoṣa
Chapter 12

Verse 12.6

शयानस्याथ वक्ष्यामि प्रमाणं जलजोद्भवे।
आयामं गर्भगेहस्य भङ्क्त्वा भागं पुरा रमे।। 12.6 ।।