Śrīkoṣa
Chapter 2

Verse 2.14

इत्थं स्थिते मया गोप्यं किं वास्ति जगदीश्वरि।
सर्वज्ञा ह्यसि मां देवि त्वमज्ञेव मम प्रिये।। 2.14 ।।