Śrīkoṣa
Chapter 12

Verse 12.11

मूर्ध्नि पञ्च परित्यज्य पादयोस्त्रीन् त्यजेद्यदि।
अवशिष्टैश्च शयनं मध्यमं समुदाहृतम्।। 12.11 ।।