Śrīkoṣa
Chapter 12

Verse 12.29

उद्योगो योगभोगौ च सृष्टिः संहार एव च।
अनन्तभोगशयने मृद्वास्तरणकल्पिते।। 12.29 ।।