Śrīkoṣa
Chapter 2

Verse 2.16

आदितो देवी वक्ष्यामि ब्रह्मादीनामहं पुरा।
नोपादिशं मुक्तिशास्त्रं जगतो वृद्धये रमे।। 2.16 ।।