Śrīkoṣa
Chapter 12

Verse 12.30

सोपधानशिरःपार्श्वे न्यस्तहस्तश्च दक्षिणः।
वामबाहूपरिन्यस्तवामजानूपलक्षितः।। 12.30 ।।