Śrīkoṣa
Chapter 12

Verse 12.38

शेषे शयानो द्विभुजश्चतुर्हस्तोऽथवा भवेत्।
श्रीमह्यवयवा लक्ष्मीरर्चनापीठपार्श्वयोः।। 12.38 ।।