Śrīkoṣa
Chapter 12

Verse 12.39

बद्धाञ्जलिः खगेशश्च ब्रह्माद्यश्च तपोधनाः।
परितः खलु सेवन्ते योगं तमपरं विदुः।। 12.39 ।।